Monday 20 June 2011

गणपति जी

हरिः ॐ॥ नमस्ते गणपतये।त्वमेव प्रत्यक्षं तत्त्वमसि।त्वमेव केवलं कर्त्तासि।त्वमेव केवलं धर्तासि।त्वमेव केवलं  हर्तासि।त्वमेव सर्वं खल्विदं ब्रह्मासि।त्वं साक्षादात्मासि नित्यम्।ऋतं वच्मि।सत्यं वच्मि। अव  त्वं  माम्। अव वक्तारम्। अव श्रोतारम्। अव दातारम्। अव धातारम्। अवानूचानमवशिष्यम्। अव पश्चात्तात्। अव पुरस्तात्। अवोत्तरातात्। अव दक्षिणात्तात्। अव चोर्ध्वात्तात्। अवाधरात्तात्। सर्वतो माम् पाहि पाहि समन्तात्।त्वं वाङ्मयस्त्वं चिन्मयः। त्वं आनन्दमयस्त्वं ब्रह्ममयः। त्वं सच्चिदानन्दाद्वितीयोऽसि।त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि। सर्वं जगदिदं त्वत्तोजायते। सर्वं जगदिदं त्वत्तस्तिष्ठति।सर्वं जगदिदं त्वयि लयमेष्यति।सर्वं जगदिदं त्वयि प्रत्येति। त्वं भुमिरापोऽनलोऽनिलो नभः। त्वं चत्वारि वाक्पदानि। त्वं देहत्रयातीतः।  त्वं कालत्रयातीतः त्वं गुणत्रयातीतः।त्वं अवस्थात्रयातीतः। त्वं मुलाधारस्थितोऽसि नित्यम्।त्वं शक्तित्रयात्मकः। त्वां योगिनो ध्यायन्ति नित्यम्। त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सुर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवः स्वरोम्।गणादीन् पूर्वमुच्चार्य वर्णादीन्स्तदनन्तरम्। अनुस्वारः परतरः। अर्धेन्दुलसितम्।। तारेण रुद्धम्। एतत्तव मनुस्वरुपम्। गकारः पुर्वरूपम्। अकारो मध्यमरूपम्।  अनुस्वारश्चान्त्यरूपम्। बिन्दुरुत्तररूपम्। नादःसन्धानम्। संहिता सन्धिः। सैषा गणेशविद्या। गणकऋषिः। निचृत गायत्री छन्दः। गणपतिर्देवता।  गं गणपतये नमः। एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात्। एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्।रदं वरदं हस्तैर्विभ्राणं मूषकध्वजम्। रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्।रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैःसुपूजितम्। भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्।आविर्भूतं सृष्ट्यादौ  प्रकृते पुरूषात् परम्। एवं ध्यायति यो नित्यं योगी योगिनां वरः॥नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदराय एकदन्ताय विघ्नविनाशिने शिवसुताय श्री वरदमूर्तये नमः॥

1 comment:

  1. जय हो गणपति जी महाराज की.

    ReplyDelete