Friday 15 July 2011

Guru Purnima


As you walk with the Guru, you walk in the light of Existence, away from the darkness of ignorance. You leave behind all the problems of your life and move towards the peak experiences of life. Devotional worship of the Guru is one of the most touching and elevating features of our Sanatan cultural tradition.
                According to Shvetashvatara Upanishad Guru be worshiped in the same manner as the deity - God, to attain all there is to attain on the path of God-realization.The Sanskrit root "Gu" means darkness or ignorance. "Ru" denotes the remover of that darkness. Therefore one who removes darkness of our ignorance is a Guru. Only he who removes our ultimate darkness, known as Maya, and who inspires and guides us on to the path of God-realization is the true Guru. Students also refer to their school teacher or college lecturer as guru. The connotation of the word guru in this case is one who imparts temporal knowledge (Apara Vidya) and is thus accordingly offered respect.
 गुरु ब्रह्मा गुरु विष्णुः गुरु देवो महेश्वराः
गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरवे नमः
Gurubrahma Guruvishnu Gururdevo Maheshwaraha |
Guruhu sakshaat Parambrahman tasmai Shrigurave namaha ||
"The guru is Brahma, Vishnu and Mahesh (Shiva), veneration to the Guru who is Parabrahman manifest."
The second line of the couplet does not literally mean that the Guru becomes Parabrahman - God, rather he is venerated as if God is manifesting through him.
This is subtly illustrated by another famous verse known to all Hindus:

गुरु गोविंद दाऊ खड़े काके लागू पाये बलिहारी गुरु जिनहे गोविंद दियो मिलाये
Guru Govind donu khade, kisko laagu paay,
Balihari Gurudevaki jinhe Govind diyo bataay.
The Guru and Govind -God, are present before me, to whom shall I bow down first? Glory to the Guru since he showed me Govind.

     The auspicious moment of Guru Purnima will be held in Satsang Bhawan Malapada, Bara Bazar Kolkata and Sanyas Ashram, Ellis Bridge , Ahmadabad. Our Pujya Gurudev Nirvana Pithadhishwar Acharya Mahamandleshwar Shri Shri 1008 Swami Shri Vishwadevanand ji Maharaj  will give blessing to us. 

Tuesday 12 July 2011

श्री कपिलमुनि पञ्चकम्

अनाद्यनन्तं कमनीयवर्चसं समाधिनिष्ठं ननु कोविदां वरम्।
वरेण्य कीर्तिं कमलासना दिवि नमामि सिद्धं कपिलं महाप्रभुम् ॥1
कृपा परेशं परपक्षसाधकं स्वमातरं सांख्यमतञ्च दर्शकम् ।
सतां समक्षं समवस्थितं मुनिं नमामि शान्तं कपिलं महाप्रभुम् ॥ 2
हितं  हि लोकस्य विचिन्त्य तेजसा ददाः यो वै सगरात्मजानरुषा।
सनातनं तं सकलार्थदं विभुं नमामि सन्तं कपिलं महाप्रभुम् ॥ 3
विलोक्यलोके विधिहीनतामिना समुपद्दिष्टं भुवि सांख्यदर्शनम्।
परात्परं तं परमार्थ बोधकं नमामि सौम्यं कपिलं महाप्रभुम् ॥ 4
स्मरामि नित्यं हृदि कर्दमात्मजं विशिष्टबोधाकर्देवहुतिजम्।  
सदा सदाचार विचारपोषकं नमामि सत्यं कपिलं महाप्रभुम् ॥ 5
जिज्ञासुनां प्रबोधाय कपिलप्रीति हेतवे
विरच्यते हि पञ्चकमनन्तसमुद्धारधीः॥
 वंशस्थ वृतम् (जतौ तु वंशस्थमुदीरितं जरौ)

Monday 11 July 2011

परम गुरु महिमा

योगारुढं परं शान्तं सौम्यरुपं गुणाकरम् ।
प्रणमाम्यतुलानन्दं चैतन्याहित चेतसम् ॥ 1
सर्वशास्त्रार्थनिष्णातं विप्रकुलसमुद्भवम् ।  
प्रणमाम्यतुलानन्दं तपोरूपं परं गुरुम॥ 2
गीतागोविंदगंगानां गवां संपूजने रतम्।
प्रणमाम्यतुलानन्दं लोकवन्द्यं महागुरुम् ॥3   
अज्ञानध्वांतविध्वंसप्रचंडमतिभास्करम् ।
प्रणमाम्यतुलानन्दं ज्ञानरूपं परं गुरुम् ॥ 4
हर्षामर्षविनिर्मुक्तं  धृतकाषायवाससम् । 
प्रणमाम्यतुलानन्दं प्रातःपूज्यं तपोधनम् ॥ 5
श्रुतिसिद्धांतज्ञातारं निजानंदात्मकं परम्।  
प्रणमाम्यतुलानन्दं शिवरूपं परं गुरुम् ॥ 6  
 निर्द्वन्दं वै सदानन्दं मुक्तप्रपंचपंजरम्।  
प्रणमाम्यतुलानन्दं विष्णुरुपं महागुरुम् ॥ 7  
आत्मानात्मविवेकिनं ज्ञानविज्ञानसंज्ञितम्।  
प्रणमाम्यतुलानन्दं ब्रह्मरुपं परं गुरुम् ॥ 8  
अष्ठश्लोकी स्तुतिरेषा पुण्यानन्दविवर्धिनी ।
विरचिता ह्यनंतेन गुरुदेवप्रसादतः ॥