Friday 27 May 2011

श्री यंत्र मंदिर महिमा

     
         श्री  यन्त्र मन्दिरम्


विश्वस्मिन् ननु भुतले शुभकरो देव्यालयोऽन्यत्र कः
चित्तागारविचारराशिरचना संपुरको यो चिरम् ।
अत्रैवाद्वयतत्त्वसिद्धभवने निर्वाणपीठाश्रमे
सर्वाशापरिपूरकःशिवकरो दिव्यालयो विद्यते ॥१
यत्वात्सल्य रसेन नित्य वसुधा सिक्ता दरीदृश्यते
यस्याह्लाद कर्णेन चन्द्रतरणी दिव्यौ च भव्यौ स्मृतौ ।
विश्वं यत्कृपया सदा गुणगणैः सत्यं समुज्जृम्भते
तस्याः भीतिनिवारणैक कुशलो दिव्यालयो दृश्यते ॥२
या ब्रह्मादिसुरेश्वरैः जनिमतां वंद्यैः सदा वन्दिता
भक्तानां भवभीति भंजनपरा भक्तिप्रदा भैरवी।
दावाग्निर्भववासनाधिविपिने ज्ञानात्मिका या चित्तिः
सा श्री मन्दिरचत्वरे विलषते श्री राजराजेश्वरी ॥३
न भैकाभ्रद्वन्द्वे सुभगतरवर्षे ग्रहपतौ
हरिद्वारे तीर्थे सुरतटिनि तीरे कनखले ।
महाकुम्भे दिव्ये सुरवर विलासैक भवनम्
महादेव्याः भव्यं भुवनकमनं दिव्यमसृजत् ।।४
निर्वाणपीठेश्वरः आचार्यविश्वदेवानन्दयतिः
श्री श्री यन्त्र मन्दिरे हरिद्वारे श्रियं स्थापयति ॥
नत्वा गुरुं गणपतिं पितरौ जगदम्बिकासदाशिवौ च
सर्वान् साधून् प्रणम्य श्री मन्दिरं सुसंथापयति ॥
     ब्रह्मचारी अनन्तबोध चैतन्य



Thursday 26 May 2011

Shri Yantra Mandir ( Vishwa Kalyan Sadhnayatan) Kankhal, Haridwar





       
                   श्री  यन्त्र मन्दिर  
                       ब्रह्मचारी अनन्तबोध   चैतन्य ,  हरिद्वार